Declension table of ?pratidarśanā

Deva

FeminineSingularDualPlural
Nominativepratidarśanā pratidarśane pratidarśanāḥ
Vocativepratidarśane pratidarśane pratidarśanāḥ
Accusativepratidarśanām pratidarśane pratidarśanāḥ
Instrumentalpratidarśanayā pratidarśanābhyām pratidarśanābhiḥ
Dativepratidarśanāyai pratidarśanābhyām pratidarśanābhyaḥ
Ablativepratidarśanāyāḥ pratidarśanābhyām pratidarśanābhyaḥ
Genitivepratidarśanāyāḥ pratidarśanayoḥ pratidarśanānām
Locativepratidarśanāyām pratidarśanayoḥ pratidarśanāsu

Adverb -pratidarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria