Declension table of ?pratidarśana

Deva

NeuterSingularDualPlural
Nominativepratidarśanam pratidarśane pratidarśanāni
Vocativepratidarśana pratidarśane pratidarśanāni
Accusativepratidarśanam pratidarśane pratidarśanāni
Instrumentalpratidarśanena pratidarśanābhyām pratidarśanaiḥ
Dativepratidarśanāya pratidarśanābhyām pratidarśanebhyaḥ
Ablativepratidarśanāt pratidarśanābhyām pratidarśanebhyaḥ
Genitivepratidarśanasya pratidarśanayoḥ pratidarśanānām
Locativepratidarśane pratidarśanayoḥ pratidarśaneṣu

Compound pratidarśana -

Adverb -pratidarśanam -pratidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria