Declension table of ?pratidātavyā

Deva

FeminineSingularDualPlural
Nominativepratidātavyā pratidātavye pratidātavyāḥ
Vocativepratidātavye pratidātavye pratidātavyāḥ
Accusativepratidātavyām pratidātavye pratidātavyāḥ
Instrumentalpratidātavyayā pratidātavyābhyām pratidātavyābhiḥ
Dativepratidātavyāyai pratidātavyābhyām pratidātavyābhyaḥ
Ablativepratidātavyāyāḥ pratidātavyābhyām pratidātavyābhyaḥ
Genitivepratidātavyāyāḥ pratidātavyayoḥ pratidātavyānām
Locativepratidātavyāyām pratidātavyayoḥ pratidātavyāsu

Adverb -pratidātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria