Declension table of ?pratidātavya

Deva

NeuterSingularDualPlural
Nominativepratidātavyam pratidātavye pratidātavyāni
Vocativepratidātavya pratidātavye pratidātavyāni
Accusativepratidātavyam pratidātavye pratidātavyāni
Instrumentalpratidātavyena pratidātavyābhyām pratidātavyaiḥ
Dativepratidātavyāya pratidātavyābhyām pratidātavyebhyaḥ
Ablativepratidātavyāt pratidātavyābhyām pratidātavyebhyaḥ
Genitivepratidātavyasya pratidātavyayoḥ pratidātavyānām
Locativepratidātavye pratidātavyayoḥ pratidātavyeṣu

Compound pratidātavya -

Adverb -pratidātavyam -pratidātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria