Declension table of ?pratidātavya

Deva

MasculineSingularDualPlural
Nominativepratidātavyaḥ pratidātavyau pratidātavyāḥ
Vocativepratidātavya pratidātavyau pratidātavyāḥ
Accusativepratidātavyam pratidātavyau pratidātavyān
Instrumentalpratidātavyena pratidātavyābhyām pratidātavyaiḥ
Dativepratidātavyāya pratidātavyābhyām pratidātavyebhyaḥ
Ablativepratidātavyāt pratidātavyābhyām pratidātavyebhyaḥ
Genitivepratidātavyasya pratidātavyayoḥ pratidātavyānām
Locativepratidātavye pratidātavyayoḥ pratidātavyeṣu

Compound pratidātavya -

Adverb -pratidātavyam -pratidātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria