Declension table of ?pratidāpya

Deva

NeuterSingularDualPlural
Nominativepratidāpyam pratidāpye pratidāpyāni
Vocativepratidāpya pratidāpye pratidāpyāni
Accusativepratidāpyam pratidāpye pratidāpyāni
Instrumentalpratidāpyena pratidāpyābhyām pratidāpyaiḥ
Dativepratidāpyāya pratidāpyābhyām pratidāpyebhyaḥ
Ablativepratidāpyāt pratidāpyābhyām pratidāpyebhyaḥ
Genitivepratidāpyasya pratidāpyayoḥ pratidāpyānām
Locativepratidāpye pratidāpyayoḥ pratidāpyeṣu

Compound pratidāpya -

Adverb -pratidāpyam -pratidāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria