Declension table of ?pratidāpya

Deva

MasculineSingularDualPlural
Nominativepratidāpyaḥ pratidāpyau pratidāpyāḥ
Vocativepratidāpya pratidāpyau pratidāpyāḥ
Accusativepratidāpyam pratidāpyau pratidāpyān
Instrumentalpratidāpyena pratidāpyābhyām pratidāpyaiḥ
Dativepratidāpyāya pratidāpyābhyām pratidāpyebhyaḥ
Ablativepratidāpyāt pratidāpyābhyām pratidāpyebhyaḥ
Genitivepratidāpyasya pratidāpyayoḥ pratidāpyānām
Locativepratidāpye pratidāpyayoḥ pratidāpyeṣu

Compound pratidāpya -

Adverb -pratidāpyam -pratidāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria