Declension table of ?pratidaṇḍa

Deva

MasculineSingularDualPlural
Nominativepratidaṇḍaḥ pratidaṇḍau pratidaṇḍāḥ
Vocativepratidaṇḍa pratidaṇḍau pratidaṇḍāḥ
Accusativepratidaṇḍam pratidaṇḍau pratidaṇḍān
Instrumentalpratidaṇḍena pratidaṇḍābhyām pratidaṇḍaiḥ pratidaṇḍebhiḥ
Dativepratidaṇḍāya pratidaṇḍābhyām pratidaṇḍebhyaḥ
Ablativepratidaṇḍāt pratidaṇḍābhyām pratidaṇḍebhyaḥ
Genitivepratidaṇḍasya pratidaṇḍayoḥ pratidaṇḍānām
Locativepratidaṇḍe pratidaṇḍayoḥ pratidaṇḍeṣu

Compound pratidaṇḍa -

Adverb -pratidaṇḍam -pratidaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria