Declension table of ?pratidṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratidṛṣṭā pratidṛṣṭe pratidṛṣṭāḥ
Vocativepratidṛṣṭe pratidṛṣṭe pratidṛṣṭāḥ
Accusativepratidṛṣṭām pratidṛṣṭe pratidṛṣṭāḥ
Instrumentalpratidṛṣṭayā pratidṛṣṭābhyām pratidṛṣṭābhiḥ
Dativepratidṛṣṭāyai pratidṛṣṭābhyām pratidṛṣṭābhyaḥ
Ablativepratidṛṣṭāyāḥ pratidṛṣṭābhyām pratidṛṣṭābhyaḥ
Genitivepratidṛṣṭāyāḥ pratidṛṣṭayoḥ pratidṛṣṭānām
Locativepratidṛṣṭāyām pratidṛṣṭayoḥ pratidṛṣṭāsu

Adverb -pratidṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria