Declension table of ?pratidṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratidṛṣṭaḥ | pratidṛṣṭau | pratidṛṣṭāḥ |
Vocative | pratidṛṣṭa | pratidṛṣṭau | pratidṛṣṭāḥ |
Accusative | pratidṛṣṭam | pratidṛṣṭau | pratidṛṣṭān |
Instrumental | pratidṛṣṭena | pratidṛṣṭābhyām | pratidṛṣṭaiḥ |
Dative | pratidṛṣṭāya | pratidṛṣṭābhyām | pratidṛṣṭebhyaḥ |
Ablative | pratidṛṣṭāt | pratidṛṣṭābhyām | pratidṛṣṭebhyaḥ |
Genitive | pratidṛṣṭasya | pratidṛṣṭayoḥ | pratidṛṣṭānām |
Locative | pratidṛṣṭe | pratidṛṣṭayoḥ | pratidṛṣṭeṣu |