Declension table of ?praticodita

Deva

NeuterSingularDualPlural
Nominativepraticoditam praticodite praticoditāni
Vocativepraticodita praticodite praticoditāni
Accusativepraticoditam praticodite praticoditāni
Instrumentalpraticoditena praticoditābhyām praticoditaiḥ
Dativepraticoditāya praticoditābhyām praticoditebhyaḥ
Ablativepraticoditāt praticoditābhyām praticoditebhyaḥ
Genitivepraticoditasya praticoditayoḥ praticoditānām
Locativepraticodite praticoditayoḥ praticoditeṣu

Compound praticodita -

Adverb -praticoditam -praticoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria