Declension table of ?praticodita

Deva

MasculineSingularDualPlural
Nominativepraticoditaḥ praticoditau praticoditāḥ
Vocativepraticodita praticoditau praticoditāḥ
Accusativepraticoditam praticoditau praticoditān
Instrumentalpraticoditena praticoditābhyām praticoditaiḥ
Dativepraticoditāya praticoditābhyām praticoditebhyaḥ
Ablativepraticoditāt praticoditābhyām praticoditebhyaḥ
Genitivepraticoditasya praticoditayoḥ praticoditānām
Locativepraticodite praticoditayoḥ praticoditeṣu

Compound praticodita -

Adverb -praticoditam -praticoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria