Declension table of ?praticintana

Deva

NeuterSingularDualPlural
Nominativepraticintanam praticintane praticintanāni
Vocativepraticintana praticintane praticintanāni
Accusativepraticintanam praticintane praticintanāni
Instrumentalpraticintanena praticintanābhyām praticintanaiḥ
Dativepraticintanāya praticintanābhyām praticintanebhyaḥ
Ablativepraticintanāt praticintanābhyām praticintanebhyaḥ
Genitivepraticintanasya praticintanayoḥ praticintanānām
Locativepraticintane praticintanayoḥ praticintaneṣu

Compound praticintana -

Adverb -praticintanam -praticintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria