Declension table of ?praticikīrṣu

Deva

NeuterSingularDualPlural
Nominativepraticikīrṣu praticikīrṣuṇī praticikīrṣūṇi
Vocativepraticikīrṣu praticikīrṣuṇī praticikīrṣūṇi
Accusativepraticikīrṣu praticikīrṣuṇī praticikīrṣūṇi
Instrumentalpraticikīrṣuṇā praticikīrṣubhyām praticikīrṣubhiḥ
Dativepraticikīrṣuṇe praticikīrṣubhyām praticikīrṣubhyaḥ
Ablativepraticikīrṣuṇaḥ praticikīrṣubhyām praticikīrṣubhyaḥ
Genitivepraticikīrṣuṇaḥ praticikīrṣuṇoḥ praticikīrṣūṇām
Locativepraticikīrṣuṇi praticikīrṣuṇoḥ praticikīrṣuṣu

Compound praticikīrṣu -

Adverb -praticikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria