Declension table of ?praticchannāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praticchannā | praticchanne | praticchannāḥ |
Vocative | praticchanne | praticchanne | praticchannāḥ |
Accusative | praticchannām | praticchanne | praticchannāḥ |
Instrumental | praticchannayā | praticchannābhyām | praticchannābhiḥ |
Dative | praticchannāyai | praticchannābhyām | praticchannābhyaḥ |
Ablative | praticchannāyāḥ | praticchannābhyām | praticchannābhyaḥ |
Genitive | praticchannāyāḥ | praticchannayoḥ | praticchannānām |
Locative | praticchannāyām | praticchannayoḥ | praticchannāsu |