Declension table of ?praticchandakā

Deva

FeminineSingularDualPlural
Nominativepraticchandakā praticchandake praticchandakāḥ
Vocativepraticchandake praticchandake praticchandakāḥ
Accusativepraticchandakām praticchandake praticchandakāḥ
Instrumentalpraticchandakayā praticchandakābhyām praticchandakābhiḥ
Dativepraticchandakāyai praticchandakābhyām praticchandakābhyaḥ
Ablativepraticchandakāyāḥ praticchandakābhyām praticchandakābhyaḥ
Genitivepraticchandakāyāḥ praticchandakayoḥ praticchandakānām
Locativepraticchandakāyām praticchandakayoḥ praticchandakāsu

Adverb -praticchandakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria