Declension table of ?praticchadana

Deva

NeuterSingularDualPlural
Nominativepraticchadanam praticchadane praticchadanāni
Vocativepraticchadana praticchadane praticchadanāni
Accusativepraticchadanam praticchadane praticchadanāni
Instrumentalpraticchadanena praticchadanābhyām praticchadanaiḥ
Dativepraticchadanāya praticchadanābhyām praticchadanebhyaḥ
Ablativepraticchadanāt praticchadanābhyām praticchadanebhyaḥ
Genitivepraticchadanasya praticchadanayoḥ praticchadanānām
Locativepraticchadane praticchadanayoḥ praticchadaneṣu

Compound praticchadana -

Adverb -praticchadanam -praticchadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria