Declension table of ?praticchāyāmayī

Deva

FeminineSingularDualPlural
Nominativepraticchāyāmayī praticchāyāmayyau praticchāyāmayyaḥ
Vocativepraticchāyāmayi praticchāyāmayyau praticchāyāmayyaḥ
Accusativepraticchāyāmayīm praticchāyāmayyau praticchāyāmayīḥ
Instrumentalpraticchāyāmayyā praticchāyāmayībhyām praticchāyāmayībhiḥ
Dativepraticchāyāmayyai praticchāyāmayībhyām praticchāyāmayībhyaḥ
Ablativepraticchāyāmayyāḥ praticchāyāmayībhyām praticchāyāmayībhyaḥ
Genitivepraticchāyāmayyāḥ praticchāyāmayyoḥ praticchāyāmayīnām
Locativepraticchāyāmayyām praticchāyāmayyoḥ praticchāyāmayīṣu

Compound praticchāyāmayi - praticchāyāmayī -

Adverb -praticchāyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria