Declension table of ?praticchāyāmaya

Deva

NeuterSingularDualPlural
Nominativepraticchāyāmayam praticchāyāmaye praticchāyāmayāni
Vocativepraticchāyāmaya praticchāyāmaye praticchāyāmayāni
Accusativepraticchāyāmayam praticchāyāmaye praticchāyāmayāni
Instrumentalpraticchāyāmayena praticchāyāmayābhyām praticchāyāmayaiḥ
Dativepraticchāyāmayāya praticchāyāmayābhyām praticchāyāmayebhyaḥ
Ablativepraticchāyāmayāt praticchāyāmayābhyām praticchāyāmayebhyaḥ
Genitivepraticchāyāmayasya praticchāyāmayayoḥ praticchāyāmayānām
Locativepraticchāyāmaye praticchāyāmayayoḥ praticchāyāmayeṣu

Compound praticchāyāmaya -

Adverb -praticchāyāmayam -praticchāyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria