Declension table of ?praticakṣya

Deva

NeuterSingularDualPlural
Nominativepraticakṣyam praticakṣye praticakṣyāṇi
Vocativepraticakṣya praticakṣye praticakṣyāṇi
Accusativepraticakṣyam praticakṣye praticakṣyāṇi
Instrumentalpraticakṣyeṇa praticakṣyābhyām praticakṣyaiḥ
Dativepraticakṣyāya praticakṣyābhyām praticakṣyebhyaḥ
Ablativepraticakṣyāt praticakṣyābhyām praticakṣyebhyaḥ
Genitivepraticakṣyasya praticakṣyayoḥ praticakṣyāṇām
Locativepraticakṣye praticakṣyayoḥ praticakṣyeṣu

Compound praticakṣya -

Adverb -praticakṣyam -praticakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria