Declension table of ?praticakṣiṇī

Deva

FeminineSingularDualPlural
Nominativepraticakṣiṇī praticakṣiṇyau praticakṣiṇyaḥ
Vocativepraticakṣiṇi praticakṣiṇyau praticakṣiṇyaḥ
Accusativepraticakṣiṇīm praticakṣiṇyau praticakṣiṇīḥ
Instrumentalpraticakṣiṇyā praticakṣiṇībhyām praticakṣiṇībhiḥ
Dativepraticakṣiṇyai praticakṣiṇībhyām praticakṣiṇībhyaḥ
Ablativepraticakṣiṇyāḥ praticakṣiṇībhyām praticakṣiṇībhyaḥ
Genitivepraticakṣiṇyāḥ praticakṣiṇyoḥ praticakṣiṇīnām
Locativepraticakṣiṇyām praticakṣiṇyoḥ praticakṣiṇīṣu

Compound praticakṣiṇi - praticakṣiṇī -

Adverb -praticakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria