Declension table of ?praticārita

Deva

NeuterSingularDualPlural
Nominativepraticāritam praticārite praticāritāni
Vocativepraticārita praticārite praticāritāni
Accusativepraticāritam praticārite praticāritāni
Instrumentalpraticāritena praticāritābhyām praticāritaiḥ
Dativepraticāritāya praticāritābhyām praticāritebhyaḥ
Ablativepraticāritāt praticāritābhyām praticāritebhyaḥ
Genitivepraticāritasya praticāritayoḥ praticāritānām
Locativepraticārite praticāritayoḥ praticāriteṣu

Compound praticārita -

Adverb -praticāritam -praticāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria