Declension table of ?praticāriṇī

Deva

FeminineSingularDualPlural
Nominativepraticāriṇī praticāriṇyau praticāriṇyaḥ
Vocativepraticāriṇi praticāriṇyau praticāriṇyaḥ
Accusativepraticāriṇīm praticāriṇyau praticāriṇīḥ
Instrumentalpraticāriṇyā praticāriṇībhyām praticāriṇībhiḥ
Dativepraticāriṇyai praticāriṇībhyām praticāriṇībhyaḥ
Ablativepraticāriṇyāḥ praticāriṇībhyām praticāriṇībhyaḥ
Genitivepraticāriṇyāḥ praticāriṇyoḥ praticāriṇīnām
Locativepraticāriṇyām praticāriṇyoḥ praticāriṇīṣu

Compound praticāriṇi - praticāriṇī -

Adverb -praticāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria