Declension table of ?pratibuddhavastu_ā

Deva

FeminineSingularDualPlural
Nominativepratibuddhavastu_ā pratibuddhavastu_e pratibuddhavastu_āḥ
Vocativepratibuddhavastu_e pratibuddhavastu_e pratibuddhavastu_āḥ
Accusativepratibuddhavastu_ām pratibuddhavastu_e pratibuddhavastu_āḥ
Instrumentalpratibuddhavastu_ayā pratibuddhavastu_ābhyām pratibuddhavastu_ābhiḥ
Dativepratibuddhavastu_āyai pratibuddhavastu_ābhyām pratibuddhavastu_ābhyaḥ
Ablativepratibuddhavastu_āyāḥ pratibuddhavastu_ābhyām pratibuddhavastu_ābhyaḥ
Genitivepratibuddhavastu_āyāḥ pratibuddhavastu_ayoḥ pratibuddhavastu_ānām
Locativepratibuddhavastu_āyām pratibuddhavastu_ayoḥ pratibuddhavastu_āsu

Adverb -pratibuddhavastu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria