Declension table of ?pratibuddhavastu

Deva

MasculineSingularDualPlural
Nominativepratibuddhavastuḥ pratibuddhavastū pratibuddhavastavaḥ
Vocativepratibuddhavasto pratibuddhavastū pratibuddhavastavaḥ
Accusativepratibuddhavastum pratibuddhavastū pratibuddhavastūn
Instrumentalpratibuddhavastunā pratibuddhavastubhyām pratibuddhavastubhiḥ
Dativepratibuddhavastave pratibuddhavastubhyām pratibuddhavastubhyaḥ
Ablativepratibuddhavastoḥ pratibuddhavastubhyām pratibuddhavastubhyaḥ
Genitivepratibuddhavastoḥ pratibuddhavastvoḥ pratibuddhavastūnām
Locativepratibuddhavastau pratibuddhavastvoḥ pratibuddhavastuṣu

Compound pratibuddhavastu -

Adverb -pratibuddhavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria