Declension table of ?pratibuddhakā

Deva

FeminineSingularDualPlural
Nominativepratibuddhakā pratibuddhake pratibuddhakāḥ
Vocativepratibuddhake pratibuddhake pratibuddhakāḥ
Accusativepratibuddhakām pratibuddhake pratibuddhakāḥ
Instrumentalpratibuddhakayā pratibuddhakābhyām pratibuddhakābhiḥ
Dativepratibuddhakāyai pratibuddhakābhyām pratibuddhakābhyaḥ
Ablativepratibuddhakāyāḥ pratibuddhakābhyām pratibuddhakābhyaḥ
Genitivepratibuddhakāyāḥ pratibuddhakayoḥ pratibuddhakānām
Locativepratibuddhakāyām pratibuddhakayoḥ pratibuddhakāsu

Adverb -pratibuddhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria