Declension table of ?pratibuddhātman

Deva

MasculineSingularDualPlural
Nominativepratibuddhātmā pratibuddhātmānau pratibuddhātmānaḥ
Vocativepratibuddhātman pratibuddhātmānau pratibuddhātmānaḥ
Accusativepratibuddhātmānam pratibuddhātmānau pratibuddhātmanaḥ
Instrumentalpratibuddhātmanā pratibuddhātmabhyām pratibuddhātmabhiḥ
Dativepratibuddhātmane pratibuddhātmabhyām pratibuddhātmabhyaḥ
Ablativepratibuddhātmanaḥ pratibuddhātmabhyām pratibuddhātmabhyaḥ
Genitivepratibuddhātmanaḥ pratibuddhātmanoḥ pratibuddhātmanām
Locativepratibuddhātmani pratibuddhātmanoḥ pratibuddhātmasu

Compound pratibuddhātma -

Adverb -pratibuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria