Declension table of ?pratibuddhā

Deva

FeminineSingularDualPlural
Nominativepratibuddhā pratibuddhe pratibuddhāḥ
Vocativepratibuddhe pratibuddhe pratibuddhāḥ
Accusativepratibuddhām pratibuddhe pratibuddhāḥ
Instrumentalpratibuddhayā pratibuddhābhyām pratibuddhābhiḥ
Dativepratibuddhāyai pratibuddhābhyām pratibuddhābhyaḥ
Ablativepratibuddhāyāḥ pratibuddhābhyām pratibuddhābhyaḥ
Genitivepratibuddhāyāḥ pratibuddhayoḥ pratibuddhānām
Locativepratibuddhāyām pratibuddhayoḥ pratibuddhāsu

Adverb -pratibuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria