Declension table of ?pratibuddha

Deva

NeuterSingularDualPlural
Nominativepratibuddham pratibuddhe pratibuddhāni
Vocativepratibuddha pratibuddhe pratibuddhāni
Accusativepratibuddham pratibuddhe pratibuddhāni
Instrumentalpratibuddhena pratibuddhābhyām pratibuddhaiḥ
Dativepratibuddhāya pratibuddhābhyām pratibuddhebhyaḥ
Ablativepratibuddhāt pratibuddhābhyām pratibuddhebhyaḥ
Genitivepratibuddhasya pratibuddhayoḥ pratibuddhānām
Locativepratibuddhe pratibuddhayoḥ pratibuddheṣu

Compound pratibuddha -

Adverb -pratibuddham -pratibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria