Declension table of ?pratibuddha

Deva

MasculineSingularDualPlural
Nominativepratibuddhaḥ pratibuddhau pratibuddhāḥ
Vocativepratibuddha pratibuddhau pratibuddhāḥ
Accusativepratibuddham pratibuddhau pratibuddhān
Instrumentalpratibuddhena pratibuddhābhyām pratibuddhaiḥ pratibuddhebhiḥ
Dativepratibuddhāya pratibuddhābhyām pratibuddhebhyaḥ
Ablativepratibuddhāt pratibuddhābhyām pratibuddhebhyaḥ
Genitivepratibuddhasya pratibuddhayoḥ pratibuddhānām
Locativepratibuddhe pratibuddhayoḥ pratibuddheṣu

Compound pratibuddha -

Adverb -pratibuddham -pratibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria