Declension table of ?pratibodhitā

Deva

FeminineSingularDualPlural
Nominativepratibodhitā pratibodhite pratibodhitāḥ
Vocativepratibodhite pratibodhite pratibodhitāḥ
Accusativepratibodhitām pratibodhite pratibodhitāḥ
Instrumentalpratibodhitayā pratibodhitābhyām pratibodhitābhiḥ
Dativepratibodhitāyai pratibodhitābhyām pratibodhitābhyaḥ
Ablativepratibodhitāyāḥ pratibodhitābhyām pratibodhitābhyaḥ
Genitivepratibodhitāyāḥ pratibodhitayoḥ pratibodhitānām
Locativepratibodhitāyām pratibodhitayoḥ pratibodhitāsu

Adverb -pratibodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria