Declension table of pratibodhavat

Deva

MasculineSingularDualPlural
Nominativepratibodhavān pratibodhavantau pratibodhavantaḥ
Vocativepratibodhavan pratibodhavantau pratibodhavantaḥ
Accusativepratibodhavantam pratibodhavantau pratibodhavataḥ
Instrumentalpratibodhavatā pratibodhavadbhyām pratibodhavadbhiḥ
Dativepratibodhavate pratibodhavadbhyām pratibodhavadbhyaḥ
Ablativepratibodhavataḥ pratibodhavadbhyām pratibodhavadbhyaḥ
Genitivepratibodhavataḥ pratibodhavatoḥ pratibodhavatām
Locativepratibodhavati pratibodhavatoḥ pratibodhavatsu

Compound pratibodhavat -

Adverb -pratibodhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria