Declension table of ?pratibodhanīyā

Deva

FeminineSingularDualPlural
Nominativepratibodhanīyā pratibodhanīye pratibodhanīyāḥ
Vocativepratibodhanīye pratibodhanīye pratibodhanīyāḥ
Accusativepratibodhanīyām pratibodhanīye pratibodhanīyāḥ
Instrumentalpratibodhanīyayā pratibodhanīyābhyām pratibodhanīyābhiḥ
Dativepratibodhanīyāyai pratibodhanīyābhyām pratibodhanīyābhyaḥ
Ablativepratibodhanīyāyāḥ pratibodhanīyābhyām pratibodhanīyābhyaḥ
Genitivepratibodhanīyāyāḥ pratibodhanīyayoḥ pratibodhanīyānām
Locativepratibodhanīyāyām pratibodhanīyayoḥ pratibodhanīyāsu

Adverb -pratibodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria