Declension table of ?pratibodhanīya

Deva

NeuterSingularDualPlural
Nominativepratibodhanīyam pratibodhanīye pratibodhanīyāni
Vocativepratibodhanīya pratibodhanīye pratibodhanīyāni
Accusativepratibodhanīyam pratibodhanīye pratibodhanīyāni
Instrumentalpratibodhanīyena pratibodhanīyābhyām pratibodhanīyaiḥ
Dativepratibodhanīyāya pratibodhanīyābhyām pratibodhanīyebhyaḥ
Ablativepratibodhanīyāt pratibodhanīyābhyām pratibodhanīyebhyaḥ
Genitivepratibodhanīyasya pratibodhanīyayoḥ pratibodhanīyānām
Locativepratibodhanīye pratibodhanīyayoḥ pratibodhanīyeṣu

Compound pratibodhanīya -

Adverb -pratibodhanīyam -pratibodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria