Declension table of ?pratibodhanā

Deva

FeminineSingularDualPlural
Nominativepratibodhanā pratibodhane pratibodhanāḥ
Vocativepratibodhane pratibodhane pratibodhanāḥ
Accusativepratibodhanām pratibodhane pratibodhanāḥ
Instrumentalpratibodhanayā pratibodhanābhyām pratibodhanābhiḥ
Dativepratibodhanāyai pratibodhanābhyām pratibodhanābhyaḥ
Ablativepratibodhanāyāḥ pratibodhanābhyām pratibodhanābhyaḥ
Genitivepratibodhanāyāḥ pratibodhanayoḥ pratibodhanānām
Locativepratibodhanāyām pratibodhanayoḥ pratibodhanāsu

Adverb -pratibodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria