Declension table of ?pratibodhana

Deva

MasculineSingularDualPlural
Nominativepratibodhanaḥ pratibodhanau pratibodhanāḥ
Vocativepratibodhana pratibodhanau pratibodhanāḥ
Accusativepratibodhanam pratibodhanau pratibodhanān
Instrumentalpratibodhanena pratibodhanābhyām pratibodhanaiḥ pratibodhanebhiḥ
Dativepratibodhanāya pratibodhanābhyām pratibodhanebhyaḥ
Ablativepratibodhanāt pratibodhanābhyām pratibodhanebhyaḥ
Genitivepratibodhanasya pratibodhanayoḥ pratibodhanānām
Locativepratibodhane pratibodhanayoḥ pratibodhaneṣu

Compound pratibodhana -

Adverb -pratibodhanam -pratibodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria