Declension table of ?pratibodhakā

Deva

FeminineSingularDualPlural
Nominativepratibodhakā pratibodhake pratibodhakāḥ
Vocativepratibodhake pratibodhake pratibodhakāḥ
Accusativepratibodhakām pratibodhake pratibodhakāḥ
Instrumentalpratibodhakayā pratibodhakābhyām pratibodhakābhiḥ
Dativepratibodhakāyai pratibodhakābhyām pratibodhakābhyaḥ
Ablativepratibodhakāyāḥ pratibodhakābhyām pratibodhakābhyaḥ
Genitivepratibodhakāyāḥ pratibodhakayoḥ pratibodhakānām
Locativepratibodhakāyām pratibodhakayoḥ pratibodhakāsu

Adverb -pratibodhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria