Declension table of ?pratibimbitā

Deva

FeminineSingularDualPlural
Nominativepratibimbitā pratibimbite pratibimbitāḥ
Vocativepratibimbite pratibimbite pratibimbitāḥ
Accusativepratibimbitām pratibimbite pratibimbitāḥ
Instrumentalpratibimbitayā pratibimbitābhyām pratibimbitābhiḥ
Dativepratibimbitāyai pratibimbitābhyām pratibimbitābhyaḥ
Ablativepratibimbitāyāḥ pratibimbitābhyām pratibimbitābhyaḥ
Genitivepratibimbitāyāḥ pratibimbitayoḥ pratibimbitānām
Locativepratibimbitāyām pratibimbitayoḥ pratibimbitāsu

Adverb -pratibimbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria