Declension table of ?pratibimbana

Deva

NeuterSingularDualPlural
Nominativepratibimbanam pratibimbane pratibimbanāni
Vocativepratibimbana pratibimbane pratibimbanāni
Accusativepratibimbanam pratibimbane pratibimbanāni
Instrumentalpratibimbanena pratibimbanābhyām pratibimbanaiḥ
Dativepratibimbanāya pratibimbanābhyām pratibimbanebhyaḥ
Ablativepratibimbanāt pratibimbanābhyām pratibimbanebhyaḥ
Genitivepratibimbanasya pratibimbanayoḥ pratibimbanānām
Locativepratibimbane pratibimbanayoḥ pratibimbaneṣu

Compound pratibimbana -

Adverb -pratibimbanam -pratibimbanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria