Declension table of ?pratibīja

Deva

NeuterSingularDualPlural
Nominativepratibījam pratibīje pratibījāni
Vocativepratibīja pratibīje pratibījāni
Accusativepratibījam pratibīje pratibījāni
Instrumentalpratibījena pratibījābhyām pratibījaiḥ
Dativepratibījāya pratibījābhyām pratibījebhyaḥ
Ablativepratibījāt pratibījābhyām pratibījebhyaḥ
Genitivepratibījasya pratibījayoḥ pratibījānām
Locativepratibīje pratibījayoḥ pratibījeṣu

Compound pratibīja -

Adverb -pratibījam -pratibījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria