Declension table of ?pratibhuktā

Deva

FeminineSingularDualPlural
Nominativepratibhuktā pratibhukte pratibhuktāḥ
Vocativepratibhukte pratibhukte pratibhuktāḥ
Accusativepratibhuktām pratibhukte pratibhuktāḥ
Instrumentalpratibhuktayā pratibhuktābhyām pratibhuktābhiḥ
Dativepratibhuktāyai pratibhuktābhyām pratibhuktābhyaḥ
Ablativepratibhuktāyāḥ pratibhuktābhyām pratibhuktābhyaḥ
Genitivepratibhuktāyāḥ pratibhuktayoḥ pratibhuktānām
Locativepratibhuktāyām pratibhuktayoḥ pratibhuktāsu

Adverb -pratibhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria