Declension table of ?pratibhuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhuktaḥ | pratibhuktau | pratibhuktāḥ |
Vocative | pratibhukta | pratibhuktau | pratibhuktāḥ |
Accusative | pratibhuktam | pratibhuktau | pratibhuktān |
Instrumental | pratibhuktena | pratibhuktābhyām | pratibhuktaiḥ |
Dative | pratibhuktāya | pratibhuktābhyām | pratibhuktebhyaḥ |
Ablative | pratibhuktāt | pratibhuktābhyām | pratibhuktebhyaḥ |
Genitive | pratibhuktasya | pratibhuktayoḥ | pratibhuktānām |
Locative | pratibhukte | pratibhuktayoḥ | pratibhukteṣu |