Declension table of ?pratibhukta

Deva

MasculineSingularDualPlural
Nominativepratibhuktaḥ pratibhuktau pratibhuktāḥ
Vocativepratibhukta pratibhuktau pratibhuktāḥ
Accusativepratibhuktam pratibhuktau pratibhuktān
Instrumentalpratibhuktena pratibhuktābhyām pratibhuktaiḥ
Dativepratibhuktāya pratibhuktābhyām pratibhuktebhyaḥ
Ablativepratibhuktāt pratibhuktābhyām pratibhuktebhyaḥ
Genitivepratibhuktasya pratibhuktayoḥ pratibhuktānām
Locativepratibhukte pratibhuktayoḥ pratibhukteṣu

Compound pratibhukta -

Adverb -pratibhuktam -pratibhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria