Declension table of ?pratibhuja

Deva

MasculineSingularDualPlural
Nominativepratibhujaḥ pratibhujau pratibhujāḥ
Vocativepratibhuja pratibhujau pratibhujāḥ
Accusativepratibhujam pratibhujau pratibhujān
Instrumentalpratibhujena pratibhujābhyām pratibhujaiḥ pratibhujebhiḥ
Dativepratibhujāya pratibhujābhyām pratibhujebhyaḥ
Ablativepratibhujāt pratibhujābhyām pratibhujebhyaḥ
Genitivepratibhujasya pratibhujayoḥ pratibhujānām
Locativepratibhuje pratibhujayoḥ pratibhujeṣu

Compound pratibhuja -

Adverb -pratibhujam -pratibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria