Declension table of ?pratibhojitā

Deva

FeminineSingularDualPlural
Nominativepratibhojitā pratibhojite pratibhojitāḥ
Vocativepratibhojite pratibhojite pratibhojitāḥ
Accusativepratibhojitām pratibhojite pratibhojitāḥ
Instrumentalpratibhojitayā pratibhojitābhyām pratibhojitābhiḥ
Dativepratibhojitāyai pratibhojitābhyām pratibhojitābhyaḥ
Ablativepratibhojitāyāḥ pratibhojitābhyām pratibhojitābhyaḥ
Genitivepratibhojitāyāḥ pratibhojitayoḥ pratibhojitānām
Locativepratibhojitāyām pratibhojitayoḥ pratibhojitāsu

Adverb -pratibhojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria