Declension table of ?pratibhojita

Deva

MasculineSingularDualPlural
Nominativepratibhojitaḥ pratibhojitau pratibhojitāḥ
Vocativepratibhojita pratibhojitau pratibhojitāḥ
Accusativepratibhojitam pratibhojitau pratibhojitān
Instrumentalpratibhojitena pratibhojitābhyām pratibhojitaiḥ pratibhojitebhiḥ
Dativepratibhojitāya pratibhojitābhyām pratibhojitebhyaḥ
Ablativepratibhojitāt pratibhojitābhyām pratibhojitebhyaḥ
Genitivepratibhojitasya pratibhojitayoḥ pratibhojitānām
Locativepratibhojite pratibhojitayoḥ pratibhojiteṣu

Compound pratibhojita -

Adverb -pratibhojitam -pratibhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria