Declension table of ?pratibhojin

Deva

NeuterSingularDualPlural
Nominativepratibhoji pratibhojinī pratibhojīni
Vocativepratibhojin pratibhoji pratibhojinī pratibhojīni
Accusativepratibhoji pratibhojinī pratibhojīni
Instrumentalpratibhojinā pratibhojibhyām pratibhojibhiḥ
Dativepratibhojine pratibhojibhyām pratibhojibhyaḥ
Ablativepratibhojinaḥ pratibhojibhyām pratibhojibhyaḥ
Genitivepratibhojinaḥ pratibhojinoḥ pratibhojinām
Locativepratibhojini pratibhojinoḥ pratibhojiṣu

Compound pratibhoji -

Adverb -pratibhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria