Declension table of ?pratibhojana

Deva

NeuterSingularDualPlural
Nominativepratibhojanam pratibhojane pratibhojanāni
Vocativepratibhojana pratibhojane pratibhojanāni
Accusativepratibhojanam pratibhojane pratibhojanāni
Instrumentalpratibhojanena pratibhojanābhyām pratibhojanaiḥ
Dativepratibhojanāya pratibhojanābhyām pratibhojanebhyaḥ
Ablativepratibhojanāt pratibhojanābhyām pratibhojanebhyaḥ
Genitivepratibhojanasya pratibhojanayoḥ pratibhojanānām
Locativepratibhojane pratibhojanayoḥ pratibhojaneṣu

Compound pratibhojana -

Adverb -pratibhojanam -pratibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria