Declension table of ?pratibhoga

Deva

MasculineSingularDualPlural
Nominativepratibhogaḥ pratibhogau pratibhogāḥ
Vocativepratibhoga pratibhogau pratibhogāḥ
Accusativepratibhogam pratibhogau pratibhogān
Instrumentalpratibhogena pratibhogābhyām pratibhogaiḥ pratibhogebhiḥ
Dativepratibhogāya pratibhogābhyām pratibhogebhyaḥ
Ablativepratibhogāt pratibhogābhyām pratibhogebhyaḥ
Genitivepratibhogasya pratibhogayoḥ pratibhogānām
Locativepratibhoge pratibhogayoḥ pratibhogeṣu

Compound pratibhoga -

Adverb -pratibhogam -pratibhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria