Declension table of ?pratibhogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhogaḥ | pratibhogau | pratibhogāḥ |
Vocative | pratibhoga | pratibhogau | pratibhogāḥ |
Accusative | pratibhogam | pratibhogau | pratibhogān |
Instrumental | pratibhogena | pratibhogābhyām | pratibhogaiḥ |
Dative | pratibhogāya | pratibhogābhyām | pratibhogebhyaḥ |
Ablative | pratibhogāt | pratibhogābhyām | pratibhogebhyaḥ |
Genitive | pratibhogasya | pratibhogayoḥ | pratibhogānām |
Locative | pratibhoge | pratibhogayoḥ | pratibhogeṣu |