Declension table of ?pratibhinnaka

Deva

MasculineSingularDualPlural
Nominativepratibhinnakaḥ pratibhinnakau pratibhinnakāḥ
Vocativepratibhinnaka pratibhinnakau pratibhinnakāḥ
Accusativepratibhinnakam pratibhinnakau pratibhinnakān
Instrumentalpratibhinnakena pratibhinnakābhyām pratibhinnakaiḥ pratibhinnakebhiḥ
Dativepratibhinnakāya pratibhinnakābhyām pratibhinnakebhyaḥ
Ablativepratibhinnakāt pratibhinnakābhyām pratibhinnakebhyaḥ
Genitivepratibhinnakasya pratibhinnakayoḥ pratibhinnakānām
Locativepratibhinnake pratibhinnakayoḥ pratibhinnakeṣu

Compound pratibhinnaka -

Adverb -pratibhinnakam -pratibhinnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria