Declension table of ?pratibhinna

Deva

NeuterSingularDualPlural
Nominativepratibhinnam pratibhinne pratibhinnāni
Vocativepratibhinna pratibhinne pratibhinnāni
Accusativepratibhinnam pratibhinne pratibhinnāni
Instrumentalpratibhinnena pratibhinnābhyām pratibhinnaiḥ
Dativepratibhinnāya pratibhinnābhyām pratibhinnebhyaḥ
Ablativepratibhinnāt pratibhinnābhyām pratibhinnebhyaḥ
Genitivepratibhinnasya pratibhinnayoḥ pratibhinnānām
Locativepratibhinne pratibhinnayoḥ pratibhinneṣu

Compound pratibhinna -

Adverb -pratibhinnam -pratibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria